________________
धातुरत्नाकर पञ्चम भाग २४२ तौड़ (तौड्) अनादरे॥
२४३ क्रीड़ (क्रीड्) विहारे।। १ रौड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ क्रीड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ रोड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ क्रीड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।
महि। ३ रौड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, |
| ३ क्रीड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
यावहै, यामहै।। ४ अरोड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये
४ अक्रीड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।।
यावहि, यामहि ५ अरौडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, वहि, महि।।
५ अक्रीडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ रुरौड्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।।
ष्वहि, ष्महि।।
। ७ डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य. वहि. ६ चिक्रोड्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे ।। महि।।
| ७ क्रीडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ रौडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
वहि, महि।। ९ रौडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ क्रीडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे
९ क्रीडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरौडिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, |
यामहे यावहि, यामहि।
१० अक्रीडिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, . २४२ तौड़ (तौड्) अनादरे।।
यावहि, यामहि। १ तौड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तौड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ तुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।
२ तुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ तौड्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
३ तुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
यावहै, यामहै।। ४ अतौड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये यावहि, यामहि।।
४ अतुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
यावहि, यामहि ५ अतौडि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।।
| ५ अतुडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ ततौड़-ए, आते, इरे. इषे, आथे. इध्वे, ए, इवहे. इमहे।। | ष्वाह, ष्माह।। ७ तौडिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ तुतुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। . वहि, महि।।
७ तुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ तौडिता-", रौ, र:। से. साथे, ध्वे। हे, स्वहे, स्महे।। महि।। ९ तौडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ तुडिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे
९ तुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अतौडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अतुडिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि।
यावहि, यामहि।
२४४ तुड़ (तुड्) तोडने।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org