SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) २३८ लोड़ (लोड्) उन्मादे ।। १ लोड् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लोड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लोड् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । 1 यै, यावहै, यामहै ।। १० अलोडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २३९ लौड़ (लौड़) उन्मादे || ४ अलोड्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ 1 ५ अलोडि - " षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ लुलोड् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लोडिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ॥ य, ८ लोडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लोडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ८ लौडिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ लौडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अलौडिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । २४० रोड़ (रोड्) अनादरे ।। २ १ रोड् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रोड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । Jain Education International ३ रोड् - यताम्, येताम् यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अरोड्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। अरोडि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ रुरोड्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रोडिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ रोडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। रोडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ८ ९ १ लौड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लौड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लौड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलौड्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अलौडि- षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ५ ६ लुलौड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लौडिपी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, १० अरोडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २४१ रौड़ (रौड्) अनादरे ॥ 65 रौड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रौड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रौड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरौड्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये यावहि, यामहि ।। अरौडि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। रुरौड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। रौडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ रौडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रौडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ ६ ७ १० अरौडिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy