SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 64 २३४ यौड़ (यौड्) सम्बन्धे ॥ १ यौड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ यौड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ यौड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अयौड्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अयौडि - '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, पि, वहि ष्महि ।। ६ युयौड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ यौडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ यौडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ यौडिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० अयौडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २३५ मेड़ (मेड्) उन्मादे ॥ १ मेड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मेड्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मेड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमेड्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ' ५ अमेडि - " षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि ष्महि ।। ६ क्रुमेड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मेडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मेडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मेडिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अमेडिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International १ २ २३६ म्रेड् (म्रेड्) उन्मादे ।। म्रेड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । प्रेड्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ म्रेड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। ४ अम्रेड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। " ५ अम्रेडि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। धातुरत्नाकर पञ्चम भाग ६ क्रुम्रेड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। प्रेडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ७ ८ म्रेडिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ प्रेडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अम्रेडिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २३७ म्लेड् (म्लेड्) उन्मादे ॥ १ म्लेड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ म्लेड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ म्लेड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अम्लेड्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अम्लेडि-" षाताम्, षत, ष्ठाः, षाथाम्, इद्द्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ कुम्लेड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ प्लेडिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ म्लेडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ म्लेडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अम्लेडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy