SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ माहा भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३ मुण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । २३२ गडु (गण्ड्) वदनैकदेशे। यावहै, यामहै।। १ गण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४ अमुण्ड्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहे। यामहि।। २ गण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अमुण्डि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | महि। षि, ष्वहि, महि।। ३ गण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। ६ मुमुण्ड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मुण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ४ अगण्ड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, __यामहि।। वहि, महि।। | ५ अगण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ८ मुण्डिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | षिष्वहि. ष्महि ।। ९ मुण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ६ जगण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहे ७ गण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १० अमुण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | वहि, महि।। यावहि, यामहि। ८ गण्डिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ गण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २३१ मडु (मण्ड्) भूषायाम्॥ यामहे १ मण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अगण्डिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यामहे। यावहि, यामहि। २ मण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २३३ शौड़ (शौड्) गर्वे।। महि। १ शौड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ मण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ शौड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। ४ अमण्ड्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, । ३ शौड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। ___यावहै, यामहै।। ५ अमण्डि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ४ अशौड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, षि, ष्वहि, ष्पहि॥ यामहि।। ६ ममण्ड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ।५ अशौडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ मण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। वहि, महि।। ६ शुशौड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ मण्डिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ शौडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। ९ मण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ शौडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ शौडिष्-यते, येते, यन्ते। यसे, येथे, यध्ये। ये, यावहे, १० अमण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अशौडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy