SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 62 धातुरत्नाकर पञ्चम भाग ५ अशुण्ठि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | ४ अरुण्ठ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ___षि, ष्वहि, महि।। यामहि।। ६ शुशुण्ठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ५ अरुण्ठि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ७ शुण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, षि, ष्वहि, महि।। वहि, महि।। | ६ रुरुण्ठ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ शुण्ठिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ रुण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ शुण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।।। यामहे ८ रुण्ठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अशुण्ठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ रुण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे २२७ अठ (अ) गतौ।। १० अरुण्ठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ अल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ अठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २२९ पुडु (पुण्ड्) प्रमर्दने। महि। १ पुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ अल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ पुण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ आल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये | ३ पुण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ आठि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ४ अपुण्ड्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, वहि, महि।। यामहि।। ६ आठ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। | ५ अपुण्डि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ७ अठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | __षि, ष्वहि, महि।। महि ।। ६ पुपुण्ड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ अठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ पुण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ अठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ! वहि, महि॥ ८ पुण्डिता-", , रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० आठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | ९ पुण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। २२८ रुठु (रुण्ठ्) गतौ॥ १० अपुण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ रुण्ठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २३० मुडु (मुण्ड्) खण्डने च॥ २ रुण्ठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ मुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे। ३ रुण्ठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ मुण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। यामहे यामहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy