SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) २५३ अड (अड्) उद्यमे।। २५५ कडु (कण्ड्) मदे।। १ अड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ कण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ अङ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि। २ कण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ अड्-यताम्, येताम्, यन्ताम्, 'यस्व। येथाम्, यध्वम्। यै, । महि। यावहै, यामहै।। | ३ कण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ आड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। यामहि।। ४ अकण्ड्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ आडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यामहि ।। ष्वहि, महि।। ५ अकण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ६ आड्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे।। । षि, ष्वहि, महि॥ ७ अडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ चकण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। | ७ कण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ अडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ अडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ कण्डिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ कण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० आडिष-यत, येताम, यन्त। यथाः. येथाम. यध्वम। ये | यामहे यावहि, यामहि। १० अकण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २५४ लड (लड्) विलासे॥ यावहि, यामहि। १ लड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २५६ कद्ज (क) कार्कश्ये!। २ लङ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ कडु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ कड्डये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ लड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । महि। यावहै, यामहै। ३ कडु-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अलड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै। यामहि।। ४ अकड्डु-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अलाडि-", षाताम्, षत, ष्ठाः, षाधाम्, ड्ढ्वम्/ध्वम्, षि, यामहि।। ष्वहि, महि।। ५५ अकड्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ लेड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । ष्वहि, ष्महि।। ७ लडिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम. ध्वम। य. वहि. | ६ चकडू-ए, आते, इरे, इथे, आथे, इध्वे. ए. इवहे. इमहे।। महि।। ७ कड्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८ लडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | महि।। २ लदिप-यते येते यते। यसे यहोया।८ कड्डिता-", रौ, रः। से, साथ, ध्वे। हे, स्वहे. स्महे। यामहे ९ कड्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अलडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे | १० अकडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy