SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग २५७ अद्ड (अड) अभियोगे।। २५९ अण (अण) शब्द।। १ अड्डु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ अण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ अड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ अण्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि। ३ अड्ड-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ अण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आहु-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ आण-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ आड्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ आणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, महि।। ६ आनडु-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ आण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अड्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ७ अणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि।। ८ अड्डिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ अणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ अड्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० आड्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० आणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। २५८ चुड (चुडु) हावकरणे।। २६० रण (रण) शब्द।। १ चुडु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ रण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ चुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ रण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ रण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ चुडु-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै। यावहै, यामहै।। | ४ अरण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अचुड्डु-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अराणि, अरणि-", षाताम्, षत, ष्ठाः, षाथाम्, ५ अचुड्डि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ड्ड्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ चुचुडू-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इमहे॥ ६ रेण्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे ।। ७ चुड्डिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि. | ७ रणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ चुड्डिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ रणिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ चुड्डिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ रणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अचुड्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अरणिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। महि। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy