SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) २६१ वण (वण्) शब्दे ॥ १ वण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वण्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वण्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अवण्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवाणि, अवणि- " , षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ववण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वणिषी-ष्ट यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि || ८ वणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वणिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अवणिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २६२ व्रण (व्रण) शब्दे || १ व्रण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ व्रण्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ व्रण्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । षत, ष्ठा:, षाथाम्, ४ वव्रण्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। अव्रणिषाताम् ५ अत्राणि, इवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ वव्रण - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ व्रणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ व्रणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ व्रणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे Jain Education International १० अव्रणिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २६३ बण (बण्) शब्दे || १ २ बण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । बण्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ बण्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अबण्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अबाणि, अवणि षाताम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। बेण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। बणिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ बणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ बणिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यावहे, ६ ७ षत, १ २ 71 या १० अबणिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २६४ भण (भण्) शब्दे ॥ भण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । भण्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भण्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ष्ठा:, षाथाम्, ४ अभण्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अभाणि, For Private & Personal Use Only षत, अभणि-षाताम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बभण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ भणिता - ", रौ, रः । से, सा, ध्वे । हे, स्वहे, स्महे ।। ९ भणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ष्ठा:, १० अभणिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । षाथाम्, www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy