SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 72 २६५ भ्रण (भ्रण) शब्दे || १ भ्रण्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भ्रण्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भ्रण्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभ्रण्-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। अभ्रणि-षाताम्, ५ अभ्राणि, इदम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बभ्रण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भ्रणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भ्रणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भ्रणिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे षत, BT:, षाथाम्, १० अभ्रणिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २६६ मण (मण्) शब्दे ।। १ मण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मण्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मण्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमण्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अमाणि, अमणि-षाताम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। षत, ष्ठा:, षाथाम्, ६ मेण्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मणिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अमणिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International १ २ ३ धातुरत्नाकर पञ्चम भाग २६७ धण (धण्) शब्दे ॥ घण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । घण्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । धण्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अघण्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अधाणि, ६ ७ अद्यणि-षाताम् दवम् / ध्वम्, षि, ष्वहि ष्महि ।। दधण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। धणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ धणिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ धणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे षत, ष्ठा:, षाथाम्, १० अधणिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २६८ ध्वण (ध्वण्) शब्दे ।। १ ध्वण्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ध्वण्ये - त, याताम्, रन् थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ध्वण्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अध्वण्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अध्वाणि, अध्वणि षाताम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। षत, ष्ठा:, षाथाम्, ६ दध्वण्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ध्वणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, For Private & Personal Use Only वहि, महि ॥ ८ ध्वणिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ध्वणिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अध्वणिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy