SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 152 धातुरत्नाकर पञ्चम भाग ३ स्मी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १० अडायिष् (अडियष्)-यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि। ४ अस्मी-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५८९ उंङ् (उ) शब्दे।। यामहि ।। अस्मायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | १ ऊ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। (वम्, षि, ष्वहि, महि)।। | २ ऊये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। अस्मायि, अस्मे-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्. | ३ ऊ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ सिष्मिय-ए, आते, इरे, इषे, आथे, ढ्ववे, इध्वे, ए. इवहे, यावहै, यामहै।। इमहे।। (ध्वम्, य, वहि, महि।। ४ औ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, ७ स्मायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ___ यामहि ।। वहि, महि।। | ५ आवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ स्मेषी-ष्ट, यास्ताम्, रन्, ष्टः, यास्थाम्, ढ्वम्, य, वहि, ध्वम्। षि, ष्वहि, ष्महि ।। आवि, औ-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व महि।। म्/वम्/ ८ स्मायिता (स्मता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ध्वम्। षि, ष्वहि, ष्महि ।। स्महे ।। ६ ऊव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, ९ स्मायिष् (स्मेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, इमहे ।। यावहे, यामहे ।। ७ आविषा -ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, १० अस्मायिष् (अस्मेष्)-यत, येताम्, यन्त। यथाः, येथाम्, महि।। यध्वम्। ये, यावहि, यामहि।। ओषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, महि।। ५८८ डीङ् (डी) विहायसां गतौ। ८ आविता (ओता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ डी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। स्महे ।। २ डीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ९ आविष् (ओष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ... महि।। । यावहे, यामहे।। ३ डी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० आविष् (औष)-यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि। ४ अडी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ५९० कुंङ् (कु) शब्दे॥ ५ अडावि, अडायि, अडयि-षाताम्, षत। ष्ठाः, षाथाम् | १ कू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ कूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६ डिडय्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे ए, इवहे, | महि।। इमहे।। ३ क-यताम, येताम्, यन्ताम, यस्व। येथाम, यध्वम्। यै, डायिषी, डयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, . यावहै, यामहै।। (ये, यावहि, यामहि ।। ढ्वम्/ध्वम्, य, वहि, महि।। | ४ अक-यत. येताम, यन्त। यथाः. येथाम. यध्वम। ये. ८ डायिता (डयिता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | यावहि, यामहि।। स्महे ।। | ५ अकावि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्। ९ डायिष् (डयिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, ष्महि ।। (वम्, षि, ष्वहि, महि)।। यावहे, यामहे ।। अकावि, अको-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, सा स्मह।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy