SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 153 ६ चुकुव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, | ३ घू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। यावहै, यामहै।। (ये, यावहि, यामहि ।। ७ काविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, | ४ अघू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि ।। (वहि, महि।। यावहि, यामहि।। कोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् ढ्वम्, य, | ५ अघावि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्। ८ काविता (कोता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।। स्महे ।। अघावि, अघो-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ९ काविष् (कोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ जुघुव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, यावहे, यामहे ।। इमहे ।। १० अकाविष् (अकोष्)-यत, येताम्, यन्त। यथाः, येथाम्, | ७ घाविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, यध्वम्। ये, यावहि, यामहि। वहि, महि।। (य, वहि, महि।। घोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् दवम्, य, ५९१ गुंङ् (गु) शब्दे॥ ८ घाविता (घोता)-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, १ गू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | स्महे ।। २ गूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। | ९ घाविष (घोष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ ग-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, | यावहे. यामहे ।। यावहै, यामहै।। १० अघाविष् (अघोष)-यत, येताम्, यन्त। यथाः, येथाम्, ४ अगू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यध्वम्। ये, यावहि, यामहि। यावहि, यामहि ।। ५९३ डुङ् (ङ) शब्दे॥ ५ अगावि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ध्वम्। षि, वहि, महि।। (षि, ष्वहि, महि)। १ डू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। अगावि, अगो-षाताम, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, २ डूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ६ जुगुव्-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे, | ३ डू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। यावहै, यामहै।। ७ गाविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, | ४ अडू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। (वहि, महि।। यावहि, यामहि गोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् ढ्वम्, य, | ५ अडवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्। ८ गाविता (गोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, __ध्वम्। षि, ष्वहि, ष्महि ।। (षि, ष्वहि, महि)।। स्महे ।। अडावि, अडो-षाताम्, षत, ष्ठाः, षाथाम, ड्ढवम्, ढवम् ९ गाविष् (गोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ जुडुव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, यावहे, यामहे ।। इमहे ।। १० अगाविष् (अगोष्)-यत, येताम्, यन्त। यथाः, येथाम्, | ७ डाविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, यध्वम्। ये, यावहि, यामहि। ढ्वम्, य, वहि, महि।। (वहि, महि।। ५९२ घुङ् (घु) शब्द।। डोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, य, वहि, महि।। १ घू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | डाविता (डोता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, २ घूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। | स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy