SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 154 धातुरत्नाकर पञ्चम भाग ९ डाविष् (डोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, अज्यावि, अज्यो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, यावहे, यामहे ।। ढ्वम्, १० अडविप् (अडोष्)-यत, येताम्, यन्त। यथाः, येथाम्, | ६ जुज्युव् -ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, यध्वम्। ये, यावहि, यामहि। इमहे ।। ७ ज्याविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, ५९४ च्युङ् (च्यु) गतौ॥ ढ्वम्, य, वहि, महि।। (वहि, महि।। १ च्यू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ज्योषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, २ च्यूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ८ ज्याविता (ज्योता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ च्यू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | स्महे ।। यावहै, यामहै।। ९ ज्याविष् (ज्योष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अच्यू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहे, यामहे ।। यावहि, यामहि।। १० अज्याविष् (अज्योष्)-यत, येताम्, यन्त। यथाः, येथाम्, ५ अच्यावि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्।। यध्वम्। ये, यावहि, यामहि। ध्वम्। पि, ष्वहि, महि।। (वम्, षि, ष्वहि, महि)। ५९६ जुंङ् (जु) गतौ। अच्यावि, अच्यो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ६ चुच्युव् -ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, | १ जू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। इमहे ।। २ जूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ७ च्याविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, | ३ जू-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ढ्वम्, य, वहि, महि।। (वहि, महि ।। यावहै, यामहै।। च्योषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, | ४ अज-यत. येताम, यन्त. यथाः, येथाम, ये, यावहि, यामहि।। ८ च्याविता (च्योता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, I ५ अजावि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ स्महे ।। ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।। ९ च्याविष् (च्योष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | अजावि, अजो-षाताम्, षत, ष्ठाः, षाथाम्, इट्वम्, यावहे, यामहे ।। १० अच्याविष् (अच्योष्)-यत, येताम्, यन्त। यथाः, येथाम्, ढ्वम्, यध्वम्। ये, यावहि, यामहि । ६ जुजुव-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, इमहे ।। ५९५ ज्युङ् (ज्यु) गतौ।। ७ जाविषी-ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, १ ज्यू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। । ढ्वम्, य, वहि, महि।। (वहि, महि ।। २ ज्यूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | जोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, महि ।। | ८ जाविता (जोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ ज्यू-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। ९ जाविष् (जोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ अज्यू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहे, यामहे ।। यामहि ।। १० अजाविष् (अजोष्)-यत, येताम्, यन्त। यथाः, येथाम्, ५ अज्यावि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ | यध्वम्। ये, यावहि, यामहि । ध्वम्। षि, ष्वहि, महि।। (षि, ष्व, हि, ष्महि ।। महि।। स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy