SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 155 भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५९७ श्रृंङ् (पु) गतौ।। प्लोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, १ घू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहेयामहे।। । ८ प्लाविता (प्लोता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। २ घूये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। ३ प्रू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ९ प्लाविष् (प्लोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यावहै, यामहै।। (ये, यावहि, यामहि ।। १० प्लाविष् (अप्लोष्)-यत, येताम्, यन्त। यथाः, येथाम्, ४ अप्रू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यध्वम्। ये, यावहि, यामहि । यामहि।। ५ अप्रावि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ५९९ रुंङ् (रु) रेषणे च।। ध्वम्। षि, ष्वहि, ष्महि।। (षि, ष्वहि, महि)।। १ रू-यते, येते यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। अप्रावि, अप्रो-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, २ रूये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि ।। ६ पुगु-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ३ रू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। यावहै, यामहै।। ७ प्राविषी-ष्ट, यास्ताम्, रन्, ठाः, यास्थाम, ढ्वम्/ध्वम्, य, | ४ अरू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। (वहि, महि ।। यावहि, यामहि।। प्रोषी-प्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, ५ अरावि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ८ प्राविता (प्रोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।। स्महे ।। अरावि, अरो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, ९ प्राविष् (प्रोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ रुरुव-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, यावहे, यामहे ।। १० अप्राविष (अप्रोष)-यत, येताम, यन्त। यथाः, येथाम, | ७ राविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, यध्वम्। ये, यावहि, यामहि। ढ्वम्, य, वहि, महि।। (वहि, महि।। रोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, ५९८ प्लुंङ् (प्लु) गतौ॥ | ८ राविता (रोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ प्लू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। । स्महे ।। २ प्लूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ९ राविष् (रोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि।। यावहे, यामहे ।। ३ प्लू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १० अराविष् (अरोष्)-यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। __ यध्वम्। ये, यावहि, यामहि। ४ अप्लू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६०० पूङ् (पू) पवने॥ यावहि, यामहि ।। ५ अप्लावि-", षाताम्, षत। ष्ठाः, षाथाम, इदवम/ढवम) | १ पू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। २ पूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। अप्लावि, अप्लो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, | ३ . | ३ पू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वम्, षि, ष्वहि, महि। यावहै, यामहै।। ६ पुप्लुव-ए, आत, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, | ४ अपू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, इमहे।। यावहि, यामहि ।। ७ प्लाविषी-ष्ट, यास्ताम, रन, ष्ठाः, यास्थाम. ढवम/ध्वम य. | ५ अपावि, अपवि-षाताम्, षत। ष्ठाः, षाथाम, वहि, महि।। (य, वहि, महि।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। इमहे।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy