SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५ अमानि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ममाज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मानिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि || ८ माङ्क्षिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ माङ्गिष्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अमामिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५८३ द्राक्षु (द्रास) घोरवाशिते च ।। १ द्रा-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ द्रावये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ द्रा-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अद्राङ्घ्र-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ५ अद्राद्धि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ दद्राडू - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ द्राङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ द्राहिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ द्राङ्गिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अद्राङ्घ्रिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५८४ ध्राक्षु (ध्राम) घोरवाशिते च ।। १ धाव - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ धाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ धाडू - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अध्ध्राम-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि Jain Education International ५ अध्ध्राङ्क्षि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ ८ भ्राङ्क्षिता - ", रौ, रः 1 से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ धाङ्गिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अघ्राङ्गिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ६ ७ 151 ५८५ ध्वाक्षु (ध्वाङ्क्ष) घोरवाशिते च ।। १ ध्वाडू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे। २ ध्वाङ्मये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ध्वान-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अध्वाडू-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ५ अध्वा-ि ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। दघाडू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। प्राङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ९ १ २ ध्वाङ्गिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ध्वाङ्गिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अध्वाङ्क्षष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ।। अथात्मनेपदिनः ॥ ५८६ गांङ् (गा) गतौ।। गैं ३७ वद्रूपाणि । । ५८७ मिंङ् (स्मि) ईषद्धसने || स्मी - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । स्मीये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । दध्वान-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ध्वाङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy