SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 451 पाटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, । ८ पोटयिता, पोटिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। पाटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ पोटयिष्, (पोटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे।। यावहे, यामहे ।। ७ पाटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १० अपोटयिष्, अपोटिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। पाटिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम्, ध्वम्। य, वहि, | १७८१ तुटण (लुट्) भासार्थः॥ महि।। ८ पाटयिता, पाटिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, १ लोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । स्महे ।। २ लोट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ पाटयिष्, (पाटिप्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। | ३ लोट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अपाटयिष्, अपाटिष् -यत, येताम्, यन्त। यथाः, येथाम्, | यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। | ४ अलोट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १७८० पुटण् (पुट्) भासार्थः॥ यावहि, यामहि ।। १ पोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । ५ , ५ अलोटि, अलोटयि- षाताम्, षत। ष्ठाः, षाथाम्, २ पोट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ड्दवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। महि। अलोटि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ३ पोट्-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ष्वहि, महि।। यावहै, यामहै।। ६ लोटयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृवे। के, ४ अपोट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | कृवहे, कृमहे ।। यावहि, यामहि ।। लोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ५ अपोटि, अपोटयि- षाताम, षत। ष्ठाः, षाथाम्, विवहे, विमहे ।। ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। लोटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, अपोटि-", षाताम्, षत, ष्ठाः, षाथाम, इढवम/ध्वम, षि, सिवहे, सिमहे।। ष्वहि, महि।। ७ लोटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ६ पोटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, य, वहि, महि।। कृमहे ।। लोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, पोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, वहि, महि।। विवहे, विमहे ।। ८ लोटयिता, लोटिता -", रौ, रः। से, साथे, ध्वे। हे, पोटयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. सिवहे. स्वहे, स्महे ।। सिमहे।। ७ पोटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। ९ लोटयिष्, (लोटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, य, वहि, महि।। यावहे, यामहे ।। पोटिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम। य. वहि. | १० अलोटयिष्, अलोटिष् -यत, येताम्, यन्त। यथाः, येथाम, महि।। यध्वम्। ये, यावहि, यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy