SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ 452 धातुरत्नाकर पञ्चम भाग -- -- -- - - --- १७८२ घटण् (घट्) भासार्थः।। घटण् १७३६ वदूपाणि।। | ५ अवर्ति, अवर्तयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।।। १७८३ घटुण (घण्ट्) भासार्थः॥ अवर्ति-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १ घण्ट्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये. यावहे. यामहे। ष्वहि, महि।। २ घण्ट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ६ वर्तयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, महि। कृमहे।। ३ घण्ट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | वर्तयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अघण्ट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | वर्तयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि ।। सिमहे ।। ५ अघण्टि, अघण्टयि- षाताम्, षत। ष्ठाः, षाथाम्, । ७ वर्तयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। य, वहि, महि।। अघण्टि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | वर्तिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ष्वहि, ष्महि ।। महि।। ६ घण्टयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, | ८ वर्तयिता, वर्तिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे ।। स्महे ।। घण्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ९ वर्तयिष्, (वर्तिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। घण्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १० अवर्तयिष्, अवर्तिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ घण्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १७८५ पुथण् (पुथ्) भासार्थः।। य, वहि, महि।। १ पोथ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। घण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | २ पोथ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, वहि, महि।। महि। ८ घण्टयिता, घण्टिता -'", रौ, रः। से, साथे, ध्वे। हे, | ३ पोथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। ९ घण्टयिष्, (घण्टिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे।। ४ अपोथ-यत, येताम, यन्त। यथाः, येथाम, यध्वम। ये. ये, यावहे, यामहे ।। यावहि, यामहि ।। १० अधण्टयिष्, अघण्टिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ५ अपोथि, अपोथयि- षाताम्, षत। ष्ठाः, षाथाम्, यध्वम्। ये, यावहि, यामहि ।। ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १७८४ वृतण् (वृत्) भासार्थः॥ अपोथि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ध्वहि, महि।। १ वर्त-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ६ पोथयाच-क्रे, काते, क्रिरे। कृषे, काथे, कुवे। क्रे, कृवहे, २ वर्षे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। कृमहे।। ३ वत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, पोथयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अवत्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, पोथयामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। सिमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy