SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ७ पोथयिषी-ष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। पोथिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य महि ।। ८ पोथयिता, पोथिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ पोथयिष्, (पोथिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपोथयिष्, अपोथिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७८६ नदण् (नद्) भासार्थः ॥ १ नाद्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ नाद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ नाद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अनाद्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अनादि, अनादयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अनादि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ नादयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। नादयाम्बभूवे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥ नादयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ नादयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। नादिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ नादयिता, नादिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ नादयिष्, ( नादिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अनादयिष्, अनादिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Jain Education International १ २ ३ 453 १७८७ वृधण् (वृध्) भासार्थ: ।। वर्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वयें - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । वर्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, याम है। ४ अवर्ष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवर्धि, अवर्धयि- पाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। अवर्धि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ वर्धयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। वर्धयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। वर्धयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ वर्धयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। वर्धिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वर्धयिता, वर्धिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ वर्धयिष्, (वर्धिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवर्धयिष्, अवर्धिष् -यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ १७८८ गुपण् (गुप्) भासार्थः । गोप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गोप्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ गोप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ अगोप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अगोपि, अगोपयि- षाताम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। For Private & Personal Use Only षत । ष्ठा:, षाथाम्, www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy