SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ 454 धातुरत्नाकर पञ्चम भाग अगोपि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, धूपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ष्वहि, ष्महि ।। महि।। ६ गोपयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | ८ धूपयिता, धूपिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे ।। स्महे ।। गोपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ धूपयिष्, (धूपिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे ।। यावहे, यामहे ।। गोपयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अधूपयिष, अधूपिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ गोपयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। १७९० कुपण् ( कुप्) भासार्थः॥ गोपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | १ कोप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वहि, महि।। | २ कोप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ गोपयिता, गोपिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | महि। स्महे ।। | ३ कोप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ गोपयिष, (गोपिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | यावी यास। यावहे, यामहे ।। | ४ अकोप-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अगोपयिष्, अगोपिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। ५ अकोपि, अकोपयि- षाताम, षत। ष्ठाः, षाथाम, १७८९ धूपण (धूप) भासार्थः।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १ धूप-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | अकोपि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, २ धूप्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। ष्वहि, ष्महि ।। ३ धूप-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ कोपयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अधूप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | कोपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विदवे/विध्वे। वे, यावहि, यामहि ।। विवहे, विमहे ।। ५ अधूपि, अधूपयि- षाताम्, षत। ष्ठाः, षाथाम्, कोपयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ' ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे ।। अधूपि-", षाताम्, षत, ष्ठाः, षाथाम, ड्वम्/ध्वम, षि, ७ कोपयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ धूपयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, | कोपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृमहे ।। वहि, महि। धूपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। वे, | ८ कोपयिता, कोपिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। धूपयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ कोपयिष्, (कोपिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिमहे ।। ये, यावहे, यामहे ।। ७ धूपयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अकोपयिष्, अकोपिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy