SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 455 १७९१ चीवण (चीव्) भासार्थः।। | ६ दंशयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, १ चीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। कृमहे ।। २ चीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, दंशयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, महि। विवहे, विमहे ।। दंशयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ३ चीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। सिमहे ।। ४ अचीव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ दंशयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। यावहि, यामहि।। य, वहि, महि। ५ अचीवि (अचीवयि, अचीवि)- षाताम्, षत। ष्ठाः, दंशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। षाथाम, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ६ चीवयाञ्च-के, काते, क्रिरे। कृष, क्राथे, कुवे। क्रे, . .| ८ दंशयिता, दंशिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे ।। स्महे ।। चीवयाम्बभ- वे, वाते, विरे। विषे, वाथे, विढवे विध्वे। वे. | ९ दंशयिष्, (दंशिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। विवहे, विमहे।। चीवयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. | १० अदंशयिष्, अदंशिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिवहे, सिमहे।। यध्वम्। ये, यावहि, यामहि।। ७ चीवयिषी (चीविधी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, १७९३ कुशुण् (कुंश्) भासार्थः।। वम्/ध्वम्। य, वहि, महि।। १ कुंश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ चीवयिता, चीविता -", रौ, रः। से, साथे, ध्वे। हे, | २ कुंश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्वहे, स्महे ।। महि। ९ चीवयिष्, (चीविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ३ कुंश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ये, यावहे, यामहे ।। यावहै, यामहै।। १० अचीवयिष्, अचीविष् -यत, येताम्, यन्त। यथाः, येथाम्, ४ अकुंश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि। १७९२ दशुण् (दंश्) भासार्थः।। ५ अकुंशि, अकुंशयि- षाताम्, षत। ष्ठाः, षाथाम्, १ दंश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। २ दंश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। अकुंशि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ३ दंश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ष्वहि, महि॥ कुंशयाञ्च-क्रे, क्राते, क्रिरे। कृषे, काथे, कृढ्वे। क्रे, यावहै, यामहै।। ४ अदंश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | कृवहे, कृमहे।। कुंशयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। ५ अदंशि, अदंशयि- षाताम्, षत। ष्ठाः, षाथाम्, विवहे, विमहे ।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। कुंशयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, अदंशि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, सिवहे, सिमहे॥ ष्वहि, महि।। ७ कुंशयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy