SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 456 कुंशिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कुंशयिता, कुंशिता -", रौ, रः से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुंशयिष्, (कुंशिष्) - यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अकुंशयिष्, अकुंशिष् - यत, येताम् यन्त । यथा:, यध्वम् । ये, यावहि, यामहि ।। येथाम्, १७९४ त्रसुण् (त्रंस्) भासार्थः ॥ १ स्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ त्रस्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ त्रंस्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अनंस्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अत्रंसि अत्रंसयि - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। असि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ सयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। सयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। सयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ सयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। सिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सयिता, सिता - स्महे ।। ९ सयिष्, (त्रंसिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ Jain Education International ,रौ, रः । से, साधे, ध्वे । हे, स्वहे, १० अत्रंसयिष्, अत्रंसिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग १७९५ पिसुण (पिंस्) भासार्थः ।। १ पिंस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पिंस्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पिंस्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अपिस्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अपिंसि अपिंसयि- षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपिंसि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पिंसयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ पिसयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। पिसयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पिंसयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। पिंसिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पिंसयिता, पिंसिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पिंसयिष्, (पिंसिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपिंसयिष्, अपिंसिधू - यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७९६ कुसुण् (कुंस्) भासार्थ कुंस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कुंस्ये-त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ कुंस्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुंस्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy