SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चरादिगण, व्यञ्जनान्तधातु ) 457 ५ अकुंसि, अकुंसयि- षाताम्, षत। ष्ठाः, षाथाम्, | ७ दंसयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। य, वहि, महि।। अकुंसि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, दंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ष्वहि, महि।। महि।। कुंसयाज-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | ८ दंसयिता, दंसिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे ।। स्महे॥ कुंसयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ दंसयिष्, (दंसिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे।। यावहे, यामहे ।। कुंसयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. | १० अदंसयिष्, अदंसिष् -यत, येताम्, यन्त। यथाः, येथाम, सिवहे, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ कुंसयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १७९८ वर्हण (वर्ह) भासार्थः॥ य, वहि, महि।। | १ वर्ह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। कुंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। २ वर्चे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ८ कुंसयिता, कुंसिता -", रौ, रः। से, साथे, ध्वे। हे. ३ वर्ह-यताम्, येताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। ९ कुंसयिष, (कुंसिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अवर्ह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि ।। १० अकुंसयिष्, अकुंसिष् -यत, येताम्, यन्त। यथाः, येथाम् | ५ अवर्हि, अवर्हयि, अवर्हि- षाताम्, षत। ष्ठाः, षाथाम्, यध्वम्। ये, यावहि, यामहि।। ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १७९७ दसुण् (दंस्) भासार्थः॥ ६ वर्हयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, कृमहे।। १ दंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वर्हयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, २ दंस्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। विवहे, विमहे ।। ३ दंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। वर्हयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ४ अदंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, सिमहे ।। यावहि, यामहि।। वर्हयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ५ अदंसि, अदंसयि- षाताम्, षत। ष्ठाः, षाथाम्, य, वहि, महि।। ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। वर्हिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, अदंसि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, महि।। ष्वहि, ष्महि।। ८ वर्हयिता, वर्हिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ६ दंसयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृवे। क्रे, कृवहे, | कृमहे ।। | ९ वर्हयिष्, (वर्हिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, दंसयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | यावहे, यामहे ।। विवहे, विमहे ।। दंसयामा- हे. साते, सिरे। सिषे. साथे. सिध्वे। हे. सिवहे. १० अवर्हयिष्, अवर्हिष् -यत, येताम्, यन्त। यथाः, येथाम, सिमहे ।। यध्वम्।ये, यावहि, यामहि।। , स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy