SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 340 महि। धातुरत्नाकर पञ्चम भाग ४ अरिश-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अमृश-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५ अरेशि, अरि-क्षाताम, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, | ५ अमर्शि, अमृ-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्ष्वहि, महि ।। वहि, महि।। ६ रिरिश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ममृश्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। ७ रिक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ मृक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ रेष्टा-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ प्रष्टा (मा)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रेक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। ९ प्रक्षु (मई)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरेक्षु-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि। १० अम्रक्ष् (अमर्द)-यत, येताम्, यन्त। यथाः, येथाम्, १४१५ विशंत् (विश्) प्रवेशने।। यध्वम्। ये, यावहि, यामहि।। १ विश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १४१७ लिशं (लि) गतौ।। लिशिंच् १२ १० वदूपाणि। यामहे। १४१८ ऋषैत् (ऋष्) गतौ।। २ विश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ ऋष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ ऋफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ विश्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ ऋष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अविश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ आर्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अवेशि, अवि-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, यावहि, यामहि।। क्षि, क्ष्वहि, महि ।। | ५ आर्षि", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ विविश्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ष्वहि, महि।। ७ विक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ आनृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ अर्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ वेष्टा-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। महि।। ९ वेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ अर्षिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ अर्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अवेक्षु-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। | १० आर्षिष-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, १४१६ मृशंत् (मृश्) आमर्शने।। यावहि, यामहि। १४१९ इषत् (इष्) इच्छायाम्।। १ पृश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ मृश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। १ । १ इष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ मृश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ इफ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ इष्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। यामहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy