SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) ४ ऐप्-यत येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ ऐपि", पाताम्, पत, ष्ठाः षाथाम् इदवम् / ध्वम्, षि, प्वहि ष्महि ।। ६ ईषी-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ एपिपी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ एषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ एषिष् यंत येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० ऐपिप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि यामहि । १४२० मिषत् (मिष्) स्पर्द्धायाम् ।। भिषू ५२४ वद्रूपाणि ।। १४२१ वृहौत् (वृह) उद्यमे ।। १ वृह् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वृह्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वृह्यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अवृह्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अवर्हि " , पाताम्, षत। ष्ठाः, षाथाम्, ड्वम् / दवम् / ध्वम् । पि, ष्वहि ष्महि ।। अवर्हि, अवृ- क्षाताम् क्षन्त, क्षथा, क्षाथाम्, क्षध्वम्, क्षि, क्षावाहि, क्षामहि ।। ६ ववृ-हे, हाते, हिरे, हिषे, क्षे, हाथे, हिदवे, हे, हिवहे, हिमहे ।। ७ वर्हिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य वहि, महि ।। वृक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम् ध्वम् । य, वहि, महि ।। ८ वर्हिता (व) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ वर्हिष् (वर्क्ष ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवर्हिप् (अवर्क्ष) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। परीक्षासंप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। Jain Education International १ २ ३ 341 १४२२ हौ (गृह) हिंसायाम् || तृह-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तृह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । तृह्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अतृह-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अतर्हि - ', षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अतर्हि, अतृ- क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावाहि, क्षामहि ।। ६ ततृ-हे, हाते, हिरे, हिषे, क्षे, हाथे, हिढ्वे, हे हिवहे, हिमहे ।। ७ तर्हिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। तृक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम् ध्वम् । य, वहि, महि ।। ८ तर्हिता ( तर्दा ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तर्हिष् (तर्क्ष) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतर्हिष् (अतर्क्ष) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। १४२३ हौ (ह) हिंसायाम् || १ तृह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ३ तृह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । तृह-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै। ४ अतृह-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। , ५ अहि- " षाताम् षत । ष्ठाः, षाथाम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अहि, अतृ- ङ्गताम् ङ्क्षत, ण्ढा, ङ्क्षाथाम्, ण्दवम्, दवम्, ङ्घि, ङ्क्ष्वहि, क्ष्महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy