________________
342
६ ततृ- हे, हाते, हिरे, हिषे, क्षे, हाथे, हिदवे, हे हिवहे, हिमहे ।।
७ तृहिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।।
तृती- प्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ संहिता ( तृण्ढा) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।।
९ तृहिष् (तृड्स्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥
१० अतृ॑हिष् (अतृडस्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
-परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। १४२४ स्तृहौ (स्तृह) हिंसायाम् ।।
१ स्तृ-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्तृह्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।
३ स्तृह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै।
४ अस्तृह-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।।
५ अस्तर्हि - "
पाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । पि, ष्वहि ष्महि ।।
,
अस्तर्हि अस्तृ- क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावाहि, क्षामहि ।।
६ स्तस्तृ-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।।
७ स्तर्हिषी- प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य वहि, महि ।।
स्तृक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ स्तर्हिता (स्तर्दा ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
९ स्तर्हिप् (स्तर्क्ष ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अस्तर्हिषु (अस्तर्क्ष ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।।
Jain Education International
परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।।
१४२५ स्तृहौत् (स्तृह्) हिंसायाम् ||
स्तृह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । स्तृह्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ स्तृह-यताम्, येताम् यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, याम है।
४ अस्तृह-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अस्तंहि - ', षाताम् षत। ष्ठाः षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।।
१
२
धातुरत्नाकर पञ्चम भाग
अस्तृहि, अस्तृ- ङ्खताम्, ङ्क्षत, ण्ढा, ङ्क्षाथाम्, ण्दवम्, गड्वम्, ङ्गि, ङ्क्ष्वहि, क्ष्महि ।
६ तस्तृ-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए इहे, इमहे ।।
७ स्तंहिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य वहि, महि ।।
स्तृङ्खी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् य, वहि, महि ॥
८ स्तृहिस्ता ( स्तृण्ढा) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥
९ स्तृहिष् (स्तृड्स्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अस्तृहिष् (अस्तृडक्ष्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण । ।
॥ अथ कुटादिः ॥
१
२
१४२६ कुटत् (कुट्) कौटिल्ये ।।
कुट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कुट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ कुट्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अकुट्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।।
For Private & Personal Use Only
www.jainelibrary.org