SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 342 ६ ततृ- हे, हाते, हिरे, हिषे, क्षे, हाथे, हिदवे, हे हिवहे, हिमहे ।। ७ तृहिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। तृती- प्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ संहिता ( तृण्ढा) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तृहिष् (तृड्स्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अतृ॑हिष् (अतृडस्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। -परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। १४२४ स्तृहौ (स्तृह) हिंसायाम् ।। १ स्तृ-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्तृह्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ स्तृह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अस्तृह-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अस्तर्हि - " पाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । पि, ष्वहि ष्महि ।। , अस्तर्हि अस्तृ- क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावाहि, क्षामहि ।। ६ स्तस्तृ-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ स्तर्हिषी- प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य वहि, महि ।। स्तृक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ स्तर्हिता (स्तर्दा ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्तर्हिप् (स्तर्क्ष ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्तर्हिषु (अस्तर्क्ष ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। Jain Education International परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। १४२५ स्तृहौत् (स्तृह्) हिंसायाम् || स्तृह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । स्तृह्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्तृह-यताम्, येताम् यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, याम है। ४ अस्तृह-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्तंहि - ', षाताम् षत। ष्ठाः षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। १ २ धातुरत्नाकर पञ्चम भाग अस्तृहि, अस्तृ- ङ्खताम्, ङ्क्षत, ण्ढा, ङ्क्षाथाम्, ण्दवम्, गड्वम्, ङ्गि, ङ्क्ष्वहि, क्ष्महि । ६ तस्तृ-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए इहे, इमहे ।। ७ स्तंहिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य वहि, महि ।। स्तृङ्खी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् य, वहि, महि ॥ ८ स्तृहिस्ता ( स्तृण्ढा) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ स्तृहिष् (स्तृड्स्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्तृहिष् (अस्तृडक्ष्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण । । ॥ अथ कुटादिः ॥ १ २ १४२६ कुटत् (कुट्) कौटिल्ये ।। कुट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कुट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुट्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुट्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy