SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 404 धातुरत्नाकर पञ्चम भाग पर्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | १६५५ छदण (छद्) संवरणे॥ महि।। १ छाद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। पर्थयिता, पर्थिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, २ छाये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे ।। महि। पर्थयिष्, (पर्थिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ छाद्-यताम्, येताम्, यन्ताम्, यस्व! येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। १० अपर्थयिष्, अपर्थिष् -यत, येताम्, यन्त। यथाः, येथाम्, ४ अच्छाद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। १६५४ प्रथण (प्रथ्) प्रख्याने॥ ५ अच्छादि, अच्छादयि- षाताम्, षत। ष्ठाः, षाथाम्, १ प्राथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्पहि।। अच्छादि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, २ प्राथ्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । षि, ष्वहि, महि।। महि। ३ प्राथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ छादयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे।। ४ अप्राथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, छादयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, विवहे, विमहे ।। यावहि, यामहि।। छादयामा-हे. साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, अप्राथि, अप्राथयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे ।। ड्ढ्वम् ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। अप्राथि-", षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्व म्/ध्वम्, षि, ७ छादयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, वहि, महि।। ष्वहि, महि।। ६ प्राथयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, छादिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। कृमहे ।। प्राथयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | नवार को दिन वा निजी ८ छादयिता, छादिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। स्महे ।। प्राथयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे. | ९ छादयिष्, (छादिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। सिमहे ।। ७ प्राथयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अच्छादयिष्, अच्छादिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि।। प्राथिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६५६ चुदण् (चुद्) संचोदने।। वहि, महि।। १ चोद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ प्राथयिता, प्राथिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | २ चोद्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे।। महि। ९ प्राथयिष्, (प्राथिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ चोद-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। १० अप्राथयिष, अप्राथिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ४ अचोट-यत. येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy