SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) 405 ५ अचोदि, अचोदयि- षाताम्, षत। ष्ठाः, षाथाम्, मिन्दयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, इवम्/दवम्/ ध्वम्। षि, ष्वहि, महि ।। सिवहे, सिमहे।। अचोदि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ७ मिन्दयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढवम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ चोदयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे | मिन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। चोदयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ मिन्दयिता, मिन्दिता -'', रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। चोदयामा- हे, साते. सिरे। सिषे. साथे. सिध्। हे. | ९ मिन्दयिष्, (मिन्दिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिवहे, सिमहे ।। ये, यावहे, यामहे ।। ७ चोदयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | १० अमिन्दयिष्, अमिन्दिए -यत, येताम्, यन्त। यथाः, य, वहि, महि।। __ येथाम्, यध्वम्। ये, यावहि, यामहि।। चोदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६५८ गुर्दण् (गुर्द) निकेतने।। वहि, महि।। १ गूर्द-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ चोदयिता, चोदिता -", रौ, रः। से, साथे, ध्वे। हे, | २ गूर्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। स्वहे, स्महे ।। ३ गूर्द-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ चोदयिष्, (चोदिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ___ यावहै, यामहै।। यावहे, यामहे ।। ४ अगूर्द-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अचोदयिष्, अचोदिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। | ५ अगूर्दि, अगूर्दयि- षाताम्, षत। ष्ठाः, षाथाम्, १६५७ मिदुण (मिन्द) स्नेहने।।। ड्ढ्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। १ मिन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | अगूर्दि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। यामहे। २ मिन्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ६ गूर्दयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, कृमहे ।। ३ मिन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, गूर्दयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहै, यामहै।। विवहे, विमहे ।। ४ अमिन्द्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | गूर्दयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। सिमहे।। ५ अमिन्दि, अमिन्दयि- षाताम्, षत। ष्ठाः, षाथाम्, गर्दयिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। य, वहि, महि।। अमिन्दि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, गूर्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, षि, ष्वहि, महि॥ महि।। ६ मिन्दयाञ्च-क्रे, क्राते, क्रिरे। कषे, क्राथे, कढ़वे। के. | ८ गूर्दयिता, गूर्दिता - '', रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृवहे, कृमहे।। स्महे ।। मिन्दयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ गूर्दयिष्, (गूर्दिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवह, विमहे ।। यावहे, यामहे ।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy