SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ 406 १० अगूर्दयिष्, अगूर्दिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६५९ छर्दण् (छ) वमने ॥ १ छर्दू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ छ त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ छर्दू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, या है । ये. ४ अच्छर्दू-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अच्छर्दि, अच्छर्दयि षाताम् षत। ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। अच्छर्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ छर्दयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे ॥ छर्दयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥ छर्दयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ छर्दयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ॥ छर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ छर्दयिता, छर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ छर्दयिष्, (छर्दिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अच्छर्दयिष्, अच्छर्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६६० बुधुण् (बुन्ध) हिंसायाम् । १ बुन्ध - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ बुन्ध्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ बुन्घ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Jain Education International धातुरत्नाकर पञ्चम भाग ४ अबुन्ध्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अबुन्धि, अबुधयि - षाताम्, ड्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। अबुन्धि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बुन्धयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। षत । ष्ठाः, षाथाम्, बुन्धयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। बुन्धयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ बुन्धयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। १ २ बुन्धिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। ८ बुन्धयिता, बुधिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ बुन्धयिष्, (बुन्धिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। य, १० अबुन्धयिष्, अबुन्धिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६६१ वर्धण् (व) छेदनपूरणयोः ।। वर्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वयें - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वर्ष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, याम है ।। ४ अवर्ध-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। षत । ष्ठा:, षाथाम्, ५ अवर्धि, अवर्धयि- षाताम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अवर्धि- " ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, हि ष्महि ।। For Private & Personal Use Only ६ वर्धयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy