SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ 407 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) वर्धयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | ८ गर्धयिता, गर्धिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। स्महे ।। वर्धयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ गर्धयिष्, (गर्धिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ वर्धयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १० अगर्धयिष्, अगर्धिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। वर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १६६३ बधण् (बन्थ्) संयमने। महि।। ८ वर्धयिता, वर्धिता -", रौ, रः। से, साथे. ध्वे। हे स्वहे । १ बन्थ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ बध्ये -त, याताम, रन्। थाः. याथाम, ध्वम। य. वहि. स्महे ।। महि। ९ वर्धयिष्, (वर्धिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, . यावहे, यामहे ।। ३ बन्ध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। १० अवर्धयिष्, अवर्धिष् -यत, येताम्, यन्त। यथाः, येथाम्, ४ अबथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ।। १६६२ गर्धण् (ग) अभिकाङ्कायाम्॥ | ५ अबन्धि, अबन्धयि- षाताम्, षत। ष्ठाः, षाथाम्, १ गई-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। २ गयें -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | अबान्ध-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, महि। ष्वहि, महि।। ३ गई-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | बन्धयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अग:-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, बन्धयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। ५ अगर्धि, अगर्धयि- षाताम्, षत। ष्ठाः, षाथाम्, बन्धयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे। अगर्धि-'", षाताम्, षत, ष्ठाः, षाथाम, ड्वम/ध्वम, षि, । ७ बधयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि।। गर्धयाञ-के काते. किरे। कषे काथे कढवे। के कवहे. बन्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि।। गर्धयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ बन्धयिता, बन्धिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। गर्धयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ बन्धयिष्, (बन्धिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ गर्धयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १० अबन्धयिष्, अबन्धिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। गर्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १६६४ बधण् (बध्) संयमने।। महि।। | १ बाध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy