SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ 408 २ बाध्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ बाघ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अबाध् यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अबाधि, अबाधयि- षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अबाधि- " षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ बाधयाञ्चक्रे, क्राते, क्रिरे । कृपे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ॥ बाधयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। बाधयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ बाधयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। बाधिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ बाधयिता, बाधिता - स्महे ।। ९ बाधयिष्, (बाधिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अबाधयिष्, अबाधिष् -यत, येताम् यन्त । यथा:, येथाम्, ये, यावहि, यामहि ।। यध्वम् । रौ, रः । से, साधे, ध्वे । हे, स्वहे, १६६५ छपुण् (छम्प्) गतौ ।। १ छम्पू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ छम्पये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । यै, ३ छम्प्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अच्छम्प्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अच्छम्पि, अच्छम्पयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। Jain Education International धातुरत्नाकर पञ्चम भाग अच्छम्पि- " , षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ छम्पयाञ्चक्रे, क्राते, क्रिरे। कृषे क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ छम्पयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। छम्पयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ छम्पयिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। छम्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ छम्पयिता, छम्पिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ छम्पयिष्, (छम्पिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अच्छम्पयिष्, अच्छम्पिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६६६ क्षपुण् (क्षम्प्) क्षान्तौ ।। क्षम्पू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । क्षम्प्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ क्षम्प्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अक्षम्य्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अक्षम्पि, अक्षम्पयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। अक्षम्पि-", , षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ क्षम्पयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। क्षम्पयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। १ २ क्षम्पयामा- हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy