________________
भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु )
७ क्षम्पयिषीष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ढ्वम्/ध्वम् । य, वहि, महि ।।
क्षम्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ॥
८ क्षम्पयिता, क्षम्पिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
९ क्षम्पयिष्, (क्षम्पिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अक्षम्पयिष्, अक्षम्पिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
१६६७ ष्टूपण् (स्तूप्) समुच्छ्राये ।।
१ स्तूप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्तूप्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ स्तूप्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अस्तूप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अस्तूपि, अस्तूपयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।।
अस्तूपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, हि ष्महि ।।
I
६ स्तूपयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।।
स्तूपयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।।
स्तूपयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।।
७ स्तूपयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।।
स्तूपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।।
८ स्तूपयिता स्तूपिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
९ स्तूपयिष् (स्तूपिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
Jain Education International
१० अस्तूपयिष्, अस्तूपिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।।
409
१६६८ डिपण् (डिप्) क्षेपे । ।
डेप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । डेप्ये -त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ डेप्-यताम्, येताम्, यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, यामहै।
४ अडेप्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।।
५ अडेपि, अडेपयि- षाताम्, ड्वम्/ ढ्वम् / ध्वम् । षि, ष्वहि ष्महि ।।
अडेपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।।
१
२
षत । BT:, षाथाम्,
६ डेपयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।।
डेपयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे/ विध्वे । वे, विवहे, विमहे ।।
डेपयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।।
७ डेपयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।।
डेपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ डेपयिता, डेपिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।।
९ डेपयिष्, (डेपिष्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अडेपयिष्, अडेपिष् - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
For Private & Personal Use Only
१६६९ ह्रपण् (ह्रप्) व्यक्तायां वाचि ||
१
ह्वाप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हाप्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि,
महि ।
३ ह्लाप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
www.jainelibrary.org