SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ७ क्षम्पयिषीष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ढ्वम्/ध्वम् । य, वहि, महि ।। क्षम्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ॥ ८ क्षम्पयिता, क्षम्पिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ क्षम्पयिष्, (क्षम्पिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्षम्पयिष्, अक्षम्पिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६६७ ष्टूपण् (स्तूप्) समुच्छ्राये ।। १ स्तूप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्तूप्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्तूप्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्तूप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्तूपि, अस्तूपयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्तूपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, हि ष्महि ।। I ६ स्तूपयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। स्तूपयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। स्तूपयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्तूपयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। स्तूपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ स्तूपयिता स्तूपिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्तूपयिष् (स्तूपिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। Jain Education International १० अस्तूपयिष्, अस्तूपिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। 409 १६६८ डिपण् (डिप्) क्षेपे । । डेप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । डेप्ये -त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ डेप्-यताम्, येताम्, यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। ४ अडेप्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अडेपि, अडेपयि- षाताम्, ड्वम्/ ढ्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अडेपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। १ २ षत । BT:, षाथाम्, ६ डेपयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। डेपयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे/ विध्वे । वे, विवहे, विमहे ।। डेपयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ डेपयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। डेपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ डेपयिता, डेपिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ डेपयिष्, (डेपिष्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अडेपयिष्, अडेपिष् - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only १६६९ ह्रपण् (ह्रप्) व्यक्तायां वाचि || १ ह्वाप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हाप्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ह्लाप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy