SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ 410 स्महे ।। धातुरत्नाकर पञ्चम भाग ४ अह्लाप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । डम्पयाम्बभू- वे, वाते, विरे। विषे, वाथे, विदवे/विध्वे। वे, यावहि, यामहि। विवहे, विमहे॥ ५ अलापि, अलापयि- षाताम्, षत। ष्ठाः, षाथाम्, डम्पयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्द्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिमहे ।। अह्लापि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ७ डम्पयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ध्वहि, महि।। य, वहि, महि॥ ह्लापयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, डम्पिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृमहे ।। वहि, महि।। ह्रापयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ डम्पयिता, डम्पिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। ह्रापयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ डम्पयिष्, (डम्पिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ लापयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अडम्पयिष्, अडम्पिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। ह्रापिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १६७१ डिपुण (डिम्प) संघाते।। वहि, महि।। १ डिम्प्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ ह्लापयिता, ह्रापिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यामहे। ९ ह्लापयिष्, (ह्रापिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, २ डिम्प्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। यावहे, यामहे ।। ३ डिम्प्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अह्लापयिष्, अलापिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै। यध्वम्। ये, यावहि, यामहि ।। | ४ अडिम्प्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६७० डपुण (डम्प) संघाते।। यावहि, यामहि।। १ डम्प्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ५ अडिम्पि, अडिम्पयि- षाताम्, षत। ष्ठाः, षाथाम्, २ डप्प्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। महि। अडिम्पि-", षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्वम्/ध्वम्, ३ डम्प्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | षि, ष्वहि, महि।। यावहै, यामहै।। ६ डिम्पयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, ४ अडम्प्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृवहे, कृमहे ।। यावहि, यामहि।। डिम्पयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। ५ अडम्पि, अडम्पयि- षाताम्, षत। ष्ठाः, षाथाम्, वे, विवहे, विमहे ।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। डिम्पयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, अडम्पि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, सिवहे, सिमहे ।। ष्वहि, महि।।। ७ डिम्पयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। ६ डम्पयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। के, य, वहि, महि।। कृवहे, कृमहे।। डिम्पिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy