SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ डिम्पयिता, डिम्पिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ डिम्पयिष्, (डिम्पिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावह, यामहे ।। १० अडिम्पयिष्, अडिम्पिष् - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १६७२ शूर्पण (शू) माने ।। १ शूर्प - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शूर्य्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शूर्प - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अशूर्षु-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अशूर्पि, अशूर्पयि- षाताम् पत। gl:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। षि, अशूर्पि - ', षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, ष्वहि ष्महि ।। ६ शूर्पयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। शूर्पयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। शूर्पयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ शूर्पयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। शूर्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ शूर्पयिता, शूर्पिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ शूर्पयिष्, (शूर्पिष्) - यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अशूर्पयिष्, अशूर्पिष् - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Jain Education International १६७३ शुल्बण ( शुल्ब्) सर्जने च ।। १ शुल्ब्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे । २ शुल्ब्ये- त, याताम्, रन् । श्राः, याथाम् ध्वम् । य, वहि, महि । ३ शुल्ब्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। 411 ४ अशुल्ब्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अशुल्बि, अशुल्बयि - षाताम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ५ षत । ष्ठाः, षाथाम्, अशुल्बि - ", षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शुल्वयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। १ २ शुल्बयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। शुत्वयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ शुल्बयिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ॥ शुल्विषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य वहि, महि ।। ८ शुल्बयिता, शुल्विता - ", रौ, र से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शुल्बयिष्, (शुल्विष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अशुल्बयिष्, अशुल्बिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६७४ डबुण् (डम्बू) क्षेपे । । डम्ब - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । डम्ब्येत, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ डम्ब्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy