SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ 403 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) ३ पन्थ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ६ श्राथयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अपन्थ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । श्राथयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि ।। विवहे, विमहे।। ५ अपन्थि, अपन्थयि- षाताम्, षत। ष्ठाः, षाथाम्, | श्राथयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे।। अपन्थि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, | ७ श्राथयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि।। पन्थयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, श्राथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे।। वहि, महि।। पन्थयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, | ८ श्राथयिता, श्राथिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे।। स्वहे, स्महे ।। पन्थयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ श्राथयिष्, (श्राथिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ पन्थयिषी-ष्ट, यास्तगम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १० अश्राथयिष्, अश्राथिष् -यत, येताम्, यन्त । यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। पन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६५३ पृथण् (पृथ्) प्रक्षेपणे।। वहि, महि।। ८ पन्थयिता, पन्थिता -", रौ, र: । से, साथे, ध्वे। हे, स्वहे. | १ पर्थ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। २ पh -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ पन्थयिष्, (पस्थिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ पर्थ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अपथयिष्, अपन्थिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अपर्थ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १६५२ श्रथण (श्रथ्) प्रतिहर्षे। ५ अपर्थि, अपर्थयि- षाताम्, षत। ष्ठाः, षाथाम्, १ श्राथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ श्राथ्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अपर्थि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, महि। ष्वहि, महि।। ३ श्राथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ पर्थयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अश्राथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | पर्थयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। ५ अश्राथि, अश्राथयि- षाताम्, षत। ष्ठाः, षाथाम्, पर्थयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे।। अश्राथि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ७ पर्थयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, महि। य, वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy