SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ 397 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) ८ पिण्डयिता, पिण्डिता -", रौ, रः। से, साथे, ध्वे। हे, | २ चण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्वहे, स्महे ।। महि। ९ पिण्डयिप्, (पिण्डिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे।। ३ चण्ड्-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ये, यावहे, यामहे।। यावहै, यामहै।। १० अपिण्डयिष्, अपिण्डिष् -यत, येताम्, यन्त। यथाः, - ४ अचण्ड्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। १६३६ ईडण् (ईड्) स्तुतौ।। ५ अचण्डि, अचण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। १ ईड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अचण्डि-", षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, २ ईड्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, षि, ष्वहि, महि।। महि। ६ चण्डयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, ३ ईड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृवहे, कृमहे ।। यावहै, यामहै।। चण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ४ ऐड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, विवहे, विमहे।। यामहि।। चण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ अऐडि, अऐडयि- षाताम्, षत। ष्ठाः, षाथाम्, सिवहे, सिमहे।। ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि. महि।। | ७ चण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ऐडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ष्वहि, महि।। य, वहि, महि।। ६ ईडयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, चण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृमहे ।। वहि, महि।। ईडयाम्बभ- वे, वाते, विरे। विषे, वाथे, विढवे/विध्वे। वे. | ८ चण्डयिता, चण्डिता -'", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। ईडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ चण्डयिष्, (चण्डिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिमहे।। ये, यावहे, यामहे ।। ७ ईडयिषी-ष्ट, यास्ताम, रन। ष्ठाः, यास्थाम, ढवम/ध्वम।। १० अचण्डयिष्, अचण्डिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि।। ईडिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १६३८ जुडण् (जुड्) प्रेरणे।। महि।। ८ ईडयिता, ईडिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ जोड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। २ जोड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ ईडयिष्, (ईडिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ जोड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० ऐडयिष्, ऐडिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अजोड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३३७ चडुण् (चण्ड) कोपे। यावहि, यामहि।। अजोडि, अजोडयि- षाताम्, षत। ष्ठाः, षाथाम्, १ चण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यामहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy