SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 398 धातुरत्नाकर पञ्चम भाग अजोडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ चूर्णयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। प्वहि, महि।। य, वहि, महि।। ६ जोडयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, चूर्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। जोडयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ८ चूर्णयिता, चूर्णिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। जोडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ९ चूर्णयिष्, (चूर्णिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिवहे, सिमहे ।। यावहे, यामहे ।। ७ जोडयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। | १० अचूर्णयिष्, अचूर्णिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। जोडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । १६४० वर्णण (वर्ण) प्रेरणे।। वहि, महि।। ८ जोडयिता, जोडिता -'", रौ, रः। से, साथे, ध्वे। हे, | १ वर्ण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्वहे, स्महे ।। २ वर्ये -त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ९ जोडयिष्, (जोडिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, । महि। यावहे, यामहे ।। ३ वर्ण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अजोडयिष्, अजोडिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अवर्ण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १६३९ चूर्णण (चूर्ण) प्रेरणे॥ | ५ अवर्णि, अवर्णयि- षाताम्, षत। ष्ठाः, षाथाम्, १ चूर्ण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ चूर्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अवर्णि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, महि। ष्वहि, महि।। ३ चूर्ण-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ वर्णयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अचूर्ण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वर्णयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। ५ अचूर्णि, अचूर्णयि- षाताम्, षत। ष्ठाः, षाथाम्, वर्णयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, इवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिमहे ।। अचूर्णि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ वर्णयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। प्चहि, ष्महि ।। य, वहि, महि।। ६ चूर्णयाच-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। के | वर्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि॥ चूर्णयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ वर्णयिता, वर्णिता -", रौ, र: । से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। स्महे ।। चूर्णयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ वर्णयिष्, (वर्णिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy