SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चरादिगण, व्यञ्जनान्तधातु) 399 १० अवर्णयिष्, अवर्णिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ४ अतूण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अतूणि, अतृणयि- षाताम्, षत। ष्ठाः, षाथाम, १६४१ चूणण् (चूण) संकोचने। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। १ चूण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अतूणि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, २ चूण्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, ष्महि ।। महि। तूणयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, ३ चूण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। तूणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अचूण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि॥ तूणयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अचूणि, अचूणयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे ।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ तूणयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। अचूणि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। तूणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ चूणयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, | महि।। कृवहे, कृमहे।। ८ तूणयिता, तूणिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, चूणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, स्महे ।। विवहे, विमहे।। ९ तूणयिः, (तूणिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, चूणयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहे, यामहे ।। सिमहे ।। १० अतूणयिष्, अतूणिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ चूणयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। यध्वम्। ये, यावहि, यामहि ।। य, वहि, महि।। चूणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६४३ श्रणण् (श्रण) दाने।। वहि, महि।। १ श्राण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ चूणयिता, चूणिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | यामहे। स्महे ।। २ श्राण्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ चूणयिष्, (चूणिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ३ श्राण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अचूणयिष्, अचूणिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अश्राण्-यत, येताम्, यन्त। यथाः, पेथाम्, यध्वम्। ये, यावहि, यामहि ।। १६४२ तूणण (तूण) संकोचने।। | ५ अश्राणि, अश्राणयि- षाताम्, षत। ष्ठाः, षाथाम्, १ तूण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ तूण्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | अश्राणि-", षाताम, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वः। महि। षि, ष्वहि, महि।। ३ तूण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ श्राणयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, यावहै, यामहै।। । कृवहे, कृमहे।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy