SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 400 श्राणयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे/ विध्वे । वे, विवहे, विमहे ।। श्राणयामा हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ श्राणयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। श्राणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्राणयिता श्राणिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्राणयिष्, ( श्राणिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्राणयिष्, अश्राणिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६४४ पूणण् (पूण्) संघाते ।। १ पूण्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पूण्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पूण्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपूण्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपूणि, अपूणयि- षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपूणि-'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पूणयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। पूणयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। पूणयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पूर्णायिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। पूणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ८ पूर्णायिता, पूणिता - रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ पूर्णायिष् (पूणिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपूण, अपूणिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६४५ चितुण (चिन्त्) स्मृत्याम् ।। ९ चिन्त्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चिन्त्येत, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ चिन्त्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ये, ४ अचिन्त्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। षाताम् षत । ष्ठाः, षाथाम्, ५ अचिन्ति, अचिन्तयि ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अचिन्ति-". षाताम् षत, ष्ठाः, षाथाम् ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चिन्तयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृहे, कृमहे ।। चिन्तयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। चिन्तयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । सिवहे, सिमहे ।। ७ चिन्तयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। चिन्तिषी - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य वहि, महि ।। रौ, रः । से, साथे, ध्वे । हे, ८ चिन्तयिता, चिन्तिता स्वहे, स्महे ।। ९ चिन्तयिष् (चिन्तिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचिन्तयिष्, अचिन्तिघ् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy