SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) १६४६ पुस्तण् (पुस्त्) आदरानादरयोः || १ पुस्तू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पुस्त्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पुस्त्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपुस्त्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपुस्ति, अपुस्तयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपुस्ति - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ पुस्तयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ पुस्तयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। पुस्तयामा- हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। " ७ पुस्तयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। पुस्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पुस्तयिता, पुस्तिता स्वहे, स्महे ।। - रौ, रः । से, साधे, ध्वे । हे, ९ पुस्तयिष्, (पुस्तिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपुस्तयिष्, अपुस्तिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६४७ बुस्तण् (बुस्त्) आदरानादरयोः ॥ १ बुस्त्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ बुस्त्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ बुस्त्-यताम्, येताम्, यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Jain Education International ४ अबुस्त्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अबुस्ति, अबुस्तयि - षाताम्, षत । gl:, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्ति- '', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बुस्तयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ ८ 401 बुस्तयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। ७ बुस्तयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। १ २ षाथाम्, बुस्तयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। बुस्तयिता, बुस्तिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ बुस्तयिष् (बुस्तिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अबुस्तयिष्, अबुस्तिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। बुस्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। १६४८ मुस्तण् (मुस्त्) संघाते ।। मुस्त्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मुस्त्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मुस्त्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है । ४ अमुस्त्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ६ मुस्तयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। ५ अमुस्ति, अमुस्तयि - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अमुस्ति- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। For Private & Personal Use Only क्रे, मुस्तयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ॥ www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy