SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५ ऐठि -", षाताम् षत, ष्ठाः, षाथाम्, इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ एठा - ञ्चक्रे, इ०, म्बभूवे, इ० ।। माहे, इ० ।। ७ एठिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ एठिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ एठिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० ऐठिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ६७६ हेठि (हेट्) विबाधायाम् ।। १ हेठ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हेठ्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ हेठ्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहेठ्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। षि, ५ अहेठि -", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। ६ जिहेठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हेठिषी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ हेठिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ हेठिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अहेठिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६७७ मठुङ् (मण्ठ्) शोके ।। १ मण्ठ्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, 'यामहे । २ मण्ठ्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ मण्ठ्--यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अमण्ठ्-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि Jain Education International 175 ५ अमण्ठि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ममण्ठ् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ मण्ठिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अमण्ठिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि । ६७८ कठुङ् (कण्ठ्) शोके ।। १ कण्ठ्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे । २ कण्ठ्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ कण्ठ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकण्ठ्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अकण्ठि-", षाताम् षत, ष्ठाः षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चकण्ठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ कण्ठिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कण्ठिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कण्ठिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकण्ठिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६७९ मुठुङ् (मुण्ठ्) पलायने ॥ १ मुण्ठ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मुण्ठ्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ मुण्ठ्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy