SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 176 धातुरत्नाकर पञ्चम भाग यामहे ४ अमुण्ठ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ अण्ठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अमुण्ठि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ४ आण्ठ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, षि, ष्वहि, ष्महि ।। यावहि, यामहि।। ६ मुमुण्ठ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे। | ५ आण्ठि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ मुण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ष्महि ।। वहि, महि।। ६ आनण्ठ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ मुण्ठिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ अण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ मुण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। ८ अण्ठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अमुण्ठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ अण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे ६८० वठुङ् (वण्ठ्) एकचर्यायाम्॥ १० आण्ठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ वण्ठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६८२ पडुङ् (पण्ड्) गतौ।। २ वण्ठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ पण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ पण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ वण्ठ्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | महि।। यावहै, यामहै।। पण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अवण्ठ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहै, यामहै।। यावहि, यामहि।। ४ अपण्ड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अवण्ठि-'", षाताम्, षत, ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यामहि।। षि, ष्वहि, महि।। ५ अपण्डि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ६ ववण्ठ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। _ष्वहि, महि॥ ७ वण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ पपण्ड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ पण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ वण्ठिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। वहि, महि।। ९ वण्ठिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ पण्डिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ पण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अवण्ठिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। १० अपण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ६८१ अठुङ् (अण्ठ्) गतौ। १ अण्ठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ६८३ हुडुङ (हुण्ड्) संघाते॥ यामहे। | १ हुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ अण्ठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ हुण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy