SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५ अमङ्गि-''पाताम्, षत, ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ४ ऐड्ग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, प्वहि, महि।। यावहि, यामहि।। ६ ममङ्ग-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ ऐङ्गि-''षाताम्, षत, ष्ठाः, षाथाम्, इट्वम्/ध्वम्, षि, ७ मङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | वहि, महि।। महि ।। ६ इङ्गा-ञ्चक्रे, म्बभूवे, माहे, इत्यादि। ८ मङ्गिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ इङ्गिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ मङ्गिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे ८ इगिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अमङ्गिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ इनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० ऐगिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ८६ स्वगु (स्वङ्ग) गतौ॥ ८८ उगु (उङ्ग) गतौ। १ स्वङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ उद्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ स्वड्ब्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. | २ उड्ब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ स्व-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ उङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अस्वग्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ४ औङ्ग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अस्वङ्गि-'"षाताम्, षत, ष्ठाः, षाथाम. डढवम/ध्वम. षि | ५ औङ्गि-", षाताम्, षत, ष्ठाः, षाथाम, ड्ढवम्/ध्वम, षि, ष्वहि, महि।। ष्वहि, महि।। ६ सस्वङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ उङ्गा-चक्रे, म्बभूवे, माहे, इत्यादि। ७ स्वङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य. | ७ उङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। ___ महि।। ८ स्वड़िता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे. स्महे॥ |८उगिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ स्वनिय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ उनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० औगिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अस्वनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ८९ रिगु (रिङ्ग) गतौ। ८७ इगु (इङ्ग) गतौ। | १ रिङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ इङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | २ रिज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ इङ्ग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ रिङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ इङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अरिङ्ग-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy