SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 26 ६ शश्रडू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्रङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्रङ्गिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ श्रङ्गिय्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, याम १० अश्रङ्गिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ८२ श्लगु (श्लडू) गतौ ।। १ श्लङ्ग-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ श्लङ्ग्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ श्लडू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अश्लङ्ग्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अश्लङ्गि-", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ शश्लडू-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ श्लङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य ८ श्लङ्गिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ श्लङ्गिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अश्लङ्गिय् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ८३ अगु अङ्ग) गतौ । १ अङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अङ्ग्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ अङ्ग-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, याम है ।। ४ आग्-यत, येताम् यन्त । यथाः येथाम्, यध्वम् । यावहि, यामहि ।। Jain Education International ५ धातुरत्नाकर पञ्चम भाग आङ्गि - " ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। आडू-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। अङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य, ६ ७ ८ अङ्गिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ अङ्गिष्यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, याम १० आङ्गिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ८४ वगु (वङ्ग) गतौ ।। वडू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वङ्ग्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वडू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अवड्ग्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवङ्गि - "षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ववडू-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। वङ्गिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वङ्गिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वङ्गिय्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० अवतिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ८५ मगु (मङ्ग) गतौ। मडू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मङ्ग्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मडू-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अमड्-यत, येताम् यन्त । यथा:, येथाम् यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy