SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) - 25 यामहे ७ वल्गिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ लगिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ वल्गिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ८ लगिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वल्गिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ लङ्गिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अवल्गिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अलगिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ७८ रगु (रङ्ग) गतौ। ८० तगु (तङ्ग) गतौ। १ रडु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ तह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ रग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ तब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ रङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ तद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अरङ्ग-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अतड्ग-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अरङ्गि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ५ अतङ्गि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, प्वहि, महि।। ष्वहि, ष्महि।। ६ ररङ्ग-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ततङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ तड़ियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि ।। महि।। ८ रङ्गिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ तङ्गिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रङ्गिय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ तनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरङ्गिय्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अतङ्गिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७९ लगु (लङ्ग) गतौ। यावहि, यामहि। १ लङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८१ श्रगु (श्रङ्ग) गतौ। २ लग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ श्रडू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ श्रब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ लङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | महि। यावहै, यामहै।। | ३ श्रङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अलङ्ग-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहै यामहै।। यावहि, यामहि।। | ४ अश्रग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अलङ्गि-", पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | यावहि, यामहि।। ष्वहि, ष्महि ।। ५ अश्रङ्गि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ६ ललङ्ग-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ष्वहि, महि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy