SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग ७४ इख (इख्) गतौ।। ८ इविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ इख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ९ इतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे २ इख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १० ऐतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि॥ यावहि, यागहि। ३ इख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___यावहै, यामहै।। ७६ ईखु (ई) गतौ।। ४ ऐख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, | १ ई-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे। ५ एखि,-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ | २ ईङ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ध्वम्। षि, ष्वहि, महि।। महि।। ६ ईख्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ३ ईङ्ख्-यताम्, येताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। यै, ७ एखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यावहै, यामहै।। वहि, महि।। | ४ ऐड्ख्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ये, ८ एखिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ एखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ५ ऐड्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहे ___ष्वहि, महि।। १० अखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ ईड्खा -ञ्चक्रे, म्बभूवे, माहे, इत्यादि।। यावहि, यामहि। | ७ ईड्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७५ इखु (इल) गतौ। महि।। | ८ ईड्डिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ इख़्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ शता ९ ईड्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे २ इङ्ख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १० ऐड्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि। ३ इख़्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ७७ वल्ग (वल्ग्) गतौ। ४ ऐड्ख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, | १ वल्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे। ५ ऐड्डि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | २ वलये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि।। ६ इड्डांच-के क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे।। | ३ वल्ग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इलाम्बभू-वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे | यावहै, यामहै।। विवहे, विमहे।। | ४ अवल्ग-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, इलामा-हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि ।। सिमहे ।। | ५ अवल्गि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ७ इङ्खिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, षि, ष्वहि, महि।। महि।। | ६ ववल्ग-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy