SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ७० मखु (मज) गतौ।। १ मङ्ख् - यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ मङ्ख्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ मय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अम-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अमति - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ ममख्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मजिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मडिय्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अमविष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ८ रङ्खिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अरङ्घ्रिष्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । यावहि, यामहि । Jain Education International ७२ लखु (लड्ख्) गतौ । १ लड्य्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लख्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ लड्य्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। 23 ४ अलख्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये ये, यावहि, यामहि ।। ५ अलडि - ", षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ललड्ख् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। लङ्घिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ लखित्ता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लष्-ियते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ ७१ रखु (रख) गतौ। १ रड्ख्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ रड्ख्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ रङ्ख्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरख्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४ अरिङ्ख्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, ये, यावहि, यामहि ।। ५ ५ अरद्धि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ररख् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। १० अलडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ७३ रिखु (रिङ्ख्) गतौ ।। १ रिङ्ख्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रिङ्खये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ रिड्स् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। अरिद्धि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। रिरिद्धि - ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। रिद्धिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ रिद्धिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ रिद्धिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० अरिविष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy