SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग ६६ वख (वख्) गतौ।। ६८ रख (रख्) गतौ। १ वख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ रख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ रख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ वख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ रख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। अवख-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये. | ४ अरख्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अवाखि, अवखि- षाताम्, षत। ष्ठाः, षाथाम, | ५ अराखि, अरखि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। - ध्वम्, षि, ष्वहि, महि।। ६ ववज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ रेख्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ रखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ वखिता-'', रौ, रः । से, साथे, ध्वे। हे, स्वहे, स्महे।। । ८ रखिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वखिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ रखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवखिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अरखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६७ मख् (मख्) गतौ। ६९ लख (लख्) गतौ। १ पख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ लख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ मख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ लख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ मख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ लख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अमख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अलख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अमाखि, अमखि- षाताम्, षत, ष्ठाः, षाथाम, इदवम्/ ५ अलाखि, अलखि-षाताम्, षत, ष्ठाः, षाथाम्, इवम्/ "ध्वम्, षि, ष्वहि, महि।। ध्वम्, षि, ष्वहि, महि।। ६ मेख-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ लेख्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ लखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ मखिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, रमहे।। |८ लखिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ लखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अमखिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अलखिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि । यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy