SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ४ अश्लाख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६३ उख (उख) गतौ॥ यावहि, यामहि।। १ उख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५ अश्लाखि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | २ उख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ध्वम्। षि, ष्वहि, ष्महि ।। महि।। ६ शश्ला-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, | ३ उख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। यावहै, यामहै।। ७ श्लाखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, । ४ औख-यत, येताम्, यत। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि ।। ८ श्लाखिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ५ औखि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ९ श्लाखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ध्वहि, महि।। यामहे ६ ऊख्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ओखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १० अश्लाखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि. यामहि। ८ ओखिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६२ कक्ख (कक्ख्) हसने॥ ९ ओखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १ कक्ख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० औखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि। २ कक्ख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६४ नख (नख्) गतौ। महि ।। ३ कख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६५ णख (नख्) गतौ।। यावहै, यामहै।। १ नख-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अकक्ख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | २ नख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि।। ५ अकक्खि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ३ नख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। पि, ष्वहि, ष्महि ।। ४ अनख-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ चकक्ख-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | यावहि, यामहि ।। ७ कक्खिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ५ अनाखि-अनखि-षाताम्, षत, ष्ठाः, पाथाम्, ड्ढ्वम्/ वहि, महि।। ध्वम्, षि, ष्वहि, महि।। ८ कक्खिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ६ नेरु-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ कक्खिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | 0 | ७ नखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहे वहि, महि।। ८ नखिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अकक्खिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | ९ नखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे अर्थान्तरापेक्षया कर्मणि।। १० अनखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy