SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 20 यामहे धातुरत्नाकर पञ्चम भाग ६ ललाख-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अध्राखि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। ७ लाखिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ध्वम्। षि, ष्वहि, महि।।। वहि, महि।। ६ दधाख-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे ।। ८ लाखिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | ७ ध्राखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ लाखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। ८ धाखिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अलाखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ ध्राखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे ५८ द्राख (द्राख्) शोषणालमर्थयोः॥ | १० अध्राखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ द्राख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६० शाख (शाख्) व्याप्तौ। २ द्राख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। १ शाख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ द्राख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहे। यावहै, यामहै।। २ शाख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अद्राख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि।। ३ शाख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, अदाखि-", षाताम, षत। ष्ठाः, षाथाम. डढवम/देवम/ यावहै, यामहै।। ध्वम्। षि, ष्वहि, महि।। ४ अशाख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ दद्राख-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। यावहि, यामहि।। ७ द्राखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य. | ५ अशाखि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ८ दाखिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ शशाख-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ द्राखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ शाखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहे वहि, महि।। १० अद्राखिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये. | ८ शाखिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ शाखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ५९ ध्राख (ध्राख्) शोषणालमर्थयोः।। १० अशाखिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ ध्राख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ___यावहि, यामहि। यामहे। ६१ श्लाख (श्लाख) व्याप्तौ।। २ धाख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ श्लाख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे। ३ धाख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ श्लाख्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि।। ४ अध्राख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ३ श्लाख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy