SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, स्वरान्तधातु ) ११ इं (इ) गतौ। ७ दाविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य, वहि, महि।। १ ई-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। २ ईये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। दोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि।। ३ ई-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ८ दाविता (दोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ४ ऐ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, स्महे ।। यामहि ।। ९ दायिष् (दोष)-राते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अयि-'", पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। १० अदाविष् (अदोष)-यत, येताम्, यन्त। यथाः, येथाम्, अयि, ऐ-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, षि, यध्वम्। ये, यावहि, यामहि। प्वहि, ष्महि।। १३ हूँ (दु) गतौ।। ६ इय्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। १ दू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ आयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य, २ दूंये-त, याताम्, रन्। थाः, याथाम्, ध्वम् य, वहि, महि।। वहि, महि।। ३ दू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, एषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, यावहै, यामहै।। महि।। ४ अटू-यत, येताम्, यन्त। यथा:, येथाम्, यध्वम्। ये, ८ आयिता (एता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।। स्महे ।। ५ अद्रावि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ ९ आयिष् (एए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, ष्महि ।। यावहे, यामहे।। अद्रावि, अद्रो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/वम्, १० आयिष् (ऐष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। षि, ष्वहि, महि।। ये, यावहि, यामहि। ६ दुदु-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। १२ दुं (दु) गतौ। ७ द्राविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्/ध्वम्, य, वहि, महि।। १ दू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। दोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, २ दूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ दू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ द्राविता (द्रोता)-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ द्राविष् (द्रोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। ५ अदावि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ १० अद्राविष् (अद्रोष्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। षि, ष्वहि, ष्महि ।। यध्वम्। ये, यावहि, यामहि । अदावि, अदो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/वम्, १४ शुं (शु) गतौ। पि, ष्वहि, महि।। ६ दुदुव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए. इवहे, | १ शू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। इमहे ।। २ शूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy