SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 6 ३ शू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अशू-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ५ अशावि - ", षाताम् षत । ष्ठाः षाथाम्, ड्ढ्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अशावि, अशो-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ शुशुव्-ए आते, इरे, इषे, आथे, इदवे, ए, इवहे, इमहे ।। ७ शाविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। शोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।। ८ शाविता ( शोता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ शाविष् (शोष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अशाविष् (अशोष ) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १५ खुं (स्रु) गतौ। १ स्त्र-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ स्त्रये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ स्नू-यताम्, येताम्, यन्ताम् । यस्व येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अनू-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्त्रावि - ", पाताम्, षत । ष्ठाः षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्त्रावि, अस्त्रो - पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ सुस्रु- वे, वाते, विरे, षे, वाथे, ढ्वे, वे, वहे, महे ।। ७ स्त्राविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, वहि, महि ।। स्त्रोषी - ष्ट, वास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ८ स्राविता ( स्रोता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ स्राविष् (स्रोष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्त्राविष् (अस्रोष्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । १६ धुं (ध्रु) स्थैर्ये च ।। धू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। धूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। धू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै यावहै, यामहै ।। ४ अधू-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ३ अध्रावि-" , षाताम् षत। ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अधावि, अधो-षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, षि, ष्वहि ष्महि ।। ६ दुध्रव्-ए आते, इरे, इषे, आथे, इदवे, ए, इवहे, इमहे ।। ७ ध्राविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। धोषी - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ।। ८ धाविता ( धोता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ ध्राविष् (धोष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ५ १० अघ्राविष् (अध्रोष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ३ १७ सुं (सु) प्रसवैश्वर्ययोः । सू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। सूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। सू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ असू-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy